Śrīkoṣa
Chapter 12

Verse 12.39

पञ्चमान्तेन सहितं रान्तं समणियोजितम् ।
पादे च शिखरे चैव नमश्च सकलं तथा ॥ १२।३९ ॥