Śrīkoṣa
Chapter 12

Verse 12.40

लोकाय श्रिया राममनिलानललान्तकान् ।
प्रथमद्वितीयवाद्येन णान्तं कान्तयकं तथा ॥ १२।४० ॥