Śrīkoṣa
Chapter 12

Verse 12.42

परतो विषताङ्घ्रश्च सहैकादशकलं तथा ।
लान्तं न्यसेन्मुनिश्रेष्ठ बलविद्योद्धृतिं शृणु ॥ १२।४२ ॥