Śrīkoṣa
Chapter 12

Verse 12.44

गानाद्यं तु नाद्येन वहिमानं च वायुयुक् ।
उद्धरेत् कृष्णविद्याया संशृणुतः परम् ॥ १२।४४ ॥