Śrīkoṣa
Chapter 12

Verse 12.48

आं ॐ ॐ नमो भगवते अनिरुद्धाय । १२।४४,६ ।
अं ॐ कैं नमो भगवते वासुदेवाय मत्स्याय मत्स्य---
रूपाय क्रेन्द ॐ । १२।४४,७ ।